Happy Pancha Ganapati to all! Pancha Ganapati is a five day Vedic festival  observed from December 21st through 25th in celebration of Lord Ganesha, the  Deva (god) of arts, guardian of Vedic culture, and removal of material and  spiritual obstacles.
___________________________________
The Vedic  Art of Leadership
A Video Presentation With
Sri Dharma Pravartaka  Acharya
Whether we refer to the unprecedented problems we are  experiencing in the economy, on the political scene, or in the rapid  degeneration of cultural, social and spiritual standards, we know that we are  living in an era of tremendous global crisis. As Sri Dharma Pravartaka Acharya  explains in this timely and important video, the root cause of all these  peripheral crises can be directly attributed to a deep crisis in leadership. We  are lacking able leaders. We are, today, lacking credible political, spiritual  and cultural leaders who are equipped to lead us out of the darkness and into  the light. 
In this bold presentation, Sri Acharyaji explains to us the  current crisis that we are facing, how our leadership has fallen far short in  their sacred duty toward their people, and what must be done to create a future  leadership that will ensure the rebirth of spiritual civilization and a more  just world. If you are currently occupying a leadership position, if you aspire  to someday become a leader, or if you understand the importance of leadership  during this time of global crisis, you must see this greatly enlightening video  today.
WATCH THE FULL VIDEO HERE
http://www.youtube.com/watch?v=Y4daX2lhghA
Brought  to you by the
International Sanatana Dharma  Society
_______________________________________
Thanks to our  generous supporters and well-wishers, the incomparably powerful videos of Sri  Acharyaji's teachings are now being seen in over 117 nations throughout the  world! It is also our great joy to report that our Vedic videos are now being  viewed by an exponentially growing audience in the Islamic world. Of the top  five nations in which our videos are most popular, Saudi Arabia is the fifth  largest.
1. USA
2. India
3. Canada
4. UK
5. Saudi  Arabia
There are 11 more Islamic nations included in the top fifty  nations now viewing our videos. Some of these nations include Bangladesh,  Indonesia, Iraq, Bahrain, Egypt, Morocco, Lebanon, Kuwait, Jordan, etc. As a  result of Sri Acharyaji's videos, the global Muslim community is eagerly  learning about the noble tradition of Sanatana Dharma and what Vedic  spirituality has to offer them. Thank you to our many supporters, well-wishers  and donors for making this  happen!
___________________________________________
We need your  continued support and donations to continue providing you with many more high  quality videos like this one. Please contribute generously by visiting our main  website and donating online. 
Our society is incorporated as an IRS  recognized tax-exempt, religious
non-profit under section 501(c)(3). We are  unique among all Vedic and Hindu organizations in that 100% of your donations go  directly toward our stated spiritual mission. No one connected to our  organization receives a salary of any kind and not one penny of your donations  go toward any personal items.
If you would like to help support the  important work of the ISDS, please donate today. Automatic monthly direct  deposit is available. All donations are tax-deductible. Thank you in advance for  your courageous support of our spiritual tradition.
You may write checks  or money orders to the "International Sanatana Dharma Society" and send them  to:
International Sanatana Dharma Society
13917 P Street
Omaha, NE  68137-1533
Or contribute securely online through PayPal  service:
http://www.dharmacentral.com/dharmaactivism/donations.php
_____________________________________
Friday, December 23, 2011
Fw: [Hinduism] Be a Vedic Leader!
----- Original Message -----  
 From: Sanatana Dharma  
  Sent: Saturday, December 24, 2011 9:21 AM
 Subject: [Hinduism] Be a Vedic Leader!
__._,_.___
   The Sanathan Dharma Dimension  
 MARKETPLACE
 .
__,_._,___
  
Happy Merry Christmas and New year Greetings
 Happy  Merry Christmas and New year Greetings
 Happy Merry Christmas and New year Greetings
We Trust in God
 We love Mankind
 We respect  rights of  all Humankind  and Nature.
 Naresh Gupta
 Sunil  Gupta
 Varun Gupta
Divine Books
40/5, Shakti Nagar,
Delhi 110007
India  
Divine Books
40/5, Shakti Nagar,
Delhi 110007
India
Thanking You
Varun Gupta
 
Divine Books
40/5, Shakti Nagar,
Delhi 110007
India
 Divine Books
40/5, Shakti Nagar,
Delhi 110007
India
Fw: [Samskrita] कथं भवन्ति पदानि "कृ" धातुतः ?
----- Original Message -----    
 Sent: Friday, December 23, 2011 11:44 AM
 Subject: [Samskrita] कथं भवन्ति पदानि "कृ" धातुतः ?
पदानि इति ते शब्दाः ये वाक्येषु संभाषणेषु च प्रयुज्यन्ते । कित्येकानि पदानि शब्दकोषेषु न प्राप्यन्ते । अतः "कथं भवन्ति पदानि ?" अस्य विषयस्य अभ्यासः लाभदायकः ।
"कथं भवन्ति पदानि ?" इति किञ्चित् अध्ययनम् पूर्वमपि सादरीकृतमासीत् । अत्र कश्चित् प्रयासः "कृ" धातुतः प्रापणीयानां शब्दानाम् । तेन "कथं भवन्ति पदानि ?" इत्यस्य विषयस्यापि ।
नीचैः स्थाने स्थाने "(अष्टाध्यायी-सूत्रम् ____ )"-इति निर्देशः आयोजितः अस्ति । तथापि अस्मिन्विषये अहम् अज्ञानी अस्मि । अतः रिक्तानि स्थानानि । मार्गदर्शनेन उपकुर्वन्तु कृपया ।
श्रीमद्भगवद्गीतायाः केचन उदाहरणान्यपि उद्धृतानि सन्ति । तेन इदं अध्ययनं रोचकं आश्वासकं च भवति इति मे मतिः ।
"कृ" धातुतः प्रापणीयानां शब्दानां कश्चिदभ्यासः ।
१ "कृ"-धातुनः गण-पद-विचारः (अष्टाध्यायी- धातुपाठात्)
- कृ भ्वादि (१) अनिट् उ । कृञ् करणे । = to act
- कृ स्वादि (५) अनिट् उ । कृञ् हिंसायाम् । = to cause harm
- कृ तन्वादि (८) अनिट् उ । डुकृञ् करणे । = to do, to act
२ "कृ"धातुतः उपसर्गैः सह नूतनाः धातवः भवन्ति । (अष्टाध्यायी-सूत्रम् ____ )
- उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहार-संहार-प्रहार-प्रतिहारवत्
- उपसर्गाः    (अष्टाध्यायी-सूत्रम्    ____ )     - अ, अति, अधि, अन्, अनु, अप, अभि, अव, (८)
- आ (१)
- उत्, उप, (२)
- दुः, (दुर्, दुष्, दुस्) (१)
- नि, नि: (निर्, निष्, निस्) (२)
- परा, परि, प्र, प्रति, (४)
- वि, (१)
- सम्, सु (२)
 
- केचन अन्ये उपसर्गाः अपि "कृ" धातुना सह प्रयुज्यन्ते यथा अलंकृ, तिरस्कृ, उपरिकृ, स्वीकृ, धिक्कृ , चमत्कृ, स्पष्टीकृ, बहिष्कृ, परिष्कृ । (अष्टाध्यायी-सूत्रम् ____ )
- द्वि-त्रि-उपसर्गाः संमिलित्वापि प्रयुज्यन्ते यथा अनधिकृ, निराकृ । (अष्टाध्यायी-सूत्रम् ____ )
३ क्रियापदानि ।
- यदि धातुः कस्मिन्श्चित् गणे परस्मैपदी वा आत्मनेपदी भवति, दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च नवति (९०) पदानि । (अष्टाध्यायी-सूत्रम् ____ )
- यदि धातुः कस्मिन्श्चित् गणे उभयपदी भवति तदा तस्मात् शताधिकाशीति (१८०) पदानि भवन्ति ।
- लट्    वर्तमाने लेट् वेदे भूते लुङ् लङ् लिटस्तथा । विध्याशिषौ लिङ्लोटौ लुट् लृट् लृङ्    च भविष्यतः ॥    - लट्      वर्तमाने - नैव किञ्चित्करोमीति (गीता      ५-८), सङ्गं त्यक्त्वा करोति यः (गीता      ५-१०), योगिनः कर्म कुर्वन्ति (गीता      ५-११)
 
- लुङ्      भूते      
 
- लङ् भूते- किमकुर्वत सञ्जय (गीता १-१)
- लिट् भूते
- लुट्      भविष्ये 
 
- लृट्      भविष्ये      
 
-  लृङ्      भविष्ये      - संग्रामं न करिष्यसि (गीता      २-३३)
 
- लेट्      वेदे - यथेच्छसि तथा कुरु (गीता      १८-६३)
 
- लिङ्      विध्याशिषौ      - कुर्याद्विद्वांस्तथासक्तः (गीता      ३-२५)
 
- लोट् विध्याशिषौ
 
- लट्      वर्तमाने - नैव किञ्चित्करोमीति (गीता      ५-८), सङ्गं त्यक्त्वा करोति यः (गीता      ५-१०), योगिनः कर्म कुर्वन्ति (गीता      ५-११)
- कर्मणि-प्रयोगे    धातुतः आत्मनेपदीनि चतुर्थ-गणसमानानि भवन्ति । (अष्टाध्यायी-सूत्रम्    ____ )    - दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च (९०) पदानि ।
 
- प्रयोजकार्थे    धातुतः दशमगणसमानानि । (अष्टाध्यायी-सूत्रम्    ____ )    - दश-लकारेषु प्रथम-मध्यम-उत्तम-पुरुषभेदैः एक-द्वि-बहु-वचनभेदैः च (९० अथवा १८०) पदानि ।
 
४ अव्ययानि
- त्वान्त-वा-ल्यबन्त    भूतकालवाचकानि कृत्वा, निष्कृत्य, उपकृत्य इ. । (अष्टाध्यायी-सूत्रम्    ____ )    - सुखदुःखे समे कृत्वा (गीता. २-३८)
 
- तुमन्त    प्रयोजनार्थीनि  कर्तुम्, उपकर्तुम्, इ. । (अष्टाध्यायी-सूत्रम्    ____ )    - अहो बत महत्पापं कर्तुं व्यवसिता वयम् (१-४५)
 
५ विशेषणानि
- भूतकालवाचकं    "कृत"-इ. (अष्टाध्यायी-सूत्रम्    ____ )    - लिङ्ग-विभक्ति-वचन-भेदैः      पदानि ।      - अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम्
 
- "कृत'-शब्दतः      उपपदात्मकैः प्रत्ययैः विशेषणानि यथा कृतज्ञ, कृतघ्न । (अष्टाध्यायी-सूत्रम्      ____ )       - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
 
 
- लिङ्ग-विभक्ति-वचन-भेदैः      पदानि ।      
- य-तव्य-अनीय-प्रत्ययैः    विध्यर्थवाचकानि    यथा कार्यम्, कर्तव्यम्, करणीयम् । (अष्टाध्यायी-सूत्रम्    ____ )    - लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
- गीता सुगीता कर्तव्या ।
 
- "अन्"-प्रत्ययेन     कर्तरि-वर्तमानकालवाचकानि यथा कुर्वन्, कुर्वती । (अष्टाध्यायी-सूत्रम्    ____ )    - लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
- कुर्वन्नपि न लिप्यते (गीता ५-७)
- प्रयोजकादपि      यथा कारयन् 
 - लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
- नैव        कुर्वन् न कारयन् (गीता        ५-१३)
 
 
- ईय-प्रत्ययेन    "क्रीय" (अष्टाध्यायी-सूत्रम्    ____ )    - लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
- उपसर्गैः      सह अन्यानि यथा      सक्रीय ।       - लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
 
 
- "तृ"-प्रत्ययेन    कर्तृ-कर्ता-कर्त्री-इत्यादीनि (अष्टाध्यायी-सूत्रम्    ____ )    - लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
- तस्य कर्तारमपि मां … (गीता ४-१३)
- उपसर्गैः      सह अन्यानि      - लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
- विध्यकर्तारमव्ययम् (गीता ४-१३)
 
 
- इच्छार्थि    विशेषणम् "चिकिर्षु" । (अष्टाध्यायी-सूत्रम्    ____ )    - लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
- चिकिर्षुर्लोकसंग्रहम् (गीता ३-२५)
 
६ नामानि
- मन्-प्रत्ययेन    नपुंसकलिङ्गि नाम "कर्मन्" (अष्टाध्यायी-सूत्रम्    ____ )    - विभक्ति-वचन-भेदैः (२४) पदानि
- कर्मणो ह्यपि बोद्धव्यं (गीता ४-१७)
- उपसर्गैः      सह अन्यानि नामान्यपि       । विकर्म,      अकर्म      - विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४) पदानि
- बोद्धव्यं च विकर्मणः । अकर्मणश्च बोद्धव्यं (गीता ४-१७)
 
 
- क्रिया,    कृति, कृत्य इत्यादीनि नामान्यपि । (अष्टाध्यायी-सूत्रम्    ____ )    - विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४) पदानि
- उपसर्गैः      सह अन्यानि नामान्यपि      यथा प्रक्रिया,  ।      - विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४) पदानि
 
 
- अन-प्रत्ययेन    नपुंसकलिङ्गि नाम कृ + अन = करण (अष्टाध्यायी-सूत्रम्    ____ )     - विभक्ति-वचन-भेदैः (२४) पदानि
- करणं च पृथग्विधम् (गीता १८-१४)
- उपसर्गैः      सह अन्यानि नामान्यपि      यथा उपकरण (नपुंसकलिङ्गि)       - विभक्ति-वचन-भेदैः प्रत्येकस्य नाम्नः (२४) पदानि
 
- प्रयोजकात्      नपुंसकलिङ्गि नाम कारण (अष्टाध्यायी-सूत्रम्      ____ )       - विभक्ति-वचन-भेदैः (२४) पदानि
- पञ्चैतानि महाबाहो कारणानि निबोध मे (गीता १८-१३)
 
 
७ तद्धितानि
- विशेषणानि    ।    - "कर्मन्"-नाम्नः      "ज"-उपपदेन (अष्टाध्यायी-सूत्रम्      ____ )       - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
- "कर्मजान् विद्धि तान् सर्वान्" (गीता ४-३२)
 
- "क्रिया"-शब्दतः      वत्-प्रत्ययेन क्रियावत्-इति विशेषणम् । (अष्टाध्यायी-सूत्रम्      ____ )      - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
- यः क्रियावान् स पण्डितः ।
 
- "कृति"--शब्दतः      न्-प्रत्ययेन कृतिन््-इति विशेषणम् । (अष्टाध्यायी-सूत्रम्      ____ )      - लिङ्ग-विभक्ति-वचन-भेदैः (७२) पदानि ।
- उपसर्गैः        सह अन्यानि        - लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
- न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः (गीता ७-१५)
 
 
- "मत्"-प्रत्ययेन      विशेषणम् "क्रियमाण" । (अष्टाध्यायी-सूत्रम्      ____ )      - लिङ्ग-विभक्ति-वचन-भेदैः        (७२) पदानि ।        - प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः (गीता ३-२७)
 
- उपसर्गैः        सह अन्यानि        - लिङ्ग-विभक्ति-वचन-भेदैः प्रत्येकस्य (७२) पदानि ।
 
 
- लिङ्ग-विभक्ति-वचन-भेदैः        (७२) पदानि ।        
- "कर्तृ"-तः      त्व-प्रत्ययेन कर्तृत्व इति नपुंसकलिङ्गि नाम । (अष्टाध्यायी-सूत्रम्      ____ )      - तस्मात् विभक्ति-वचन-भेदैः (२४) पदानि ।
- न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः (गीता ५-१४)
 
- "चिकिर्षु"-विशेषणात्      भाववाचकं स्त्रीलिङ्गि नाम चिकीर्षा । (अष्टाध्यायी-सूत्रम्      ____ )      - तस्मात् विभक्ति-वचन-भेदैः (२४) पदानि ।
 
 
- "कर्मन्"-नाम्नः      "ज"-उपपदेन (अष्टाध्यायी-सूत्रम्      ____ )       
८ कृ-धात्वर्थका: प्रत्ययाः
- सक्षमतार्थी    विशेषणात्मक:   प्रत्ययः "कृत्"    - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
- स युक्तः कृत्स्नकर्मकृत् (गीता ४-१८)
 
- विशेषणात्मक:    "क"-प्रत्ययः यथा नाशक ।    - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
 
- विशेषणात्मक:    "कर"-प्रत्ययः यथा सुखकर ।    - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
 
- नामात्मकः    "कर"-प्रत्ययः यथा संकर    (पुल्लिङ्गि)    - विभक्ति-वचन-भेदैः पदानि ।
- जायते वर्णसंकरः (गीता १-४१)
 
- नामात्मकः    "कार"-प्रत्ययः यथा चर्मकारः, प्रतिकारः ।    - विभक्ति-वचन-भेदैः पदानि ।
 
- विशेषणात्मक:    "कारक"-प्रत्ययः  यथा सुखकारक ।    - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
 
- विशेषणात्मकः    "कारिन्"-प्रत्ययः यथा हितकारि ।    - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
 
- विशेषणात्मकः    "कारिक"-प्रत्ययः यथा अलंकारिक, चमत्कारिक ।    - लिङ्ग-विभक्ति-वचन-भेदैः पदानि ।
 
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to samskrita@googlegroups.com.
To unsubscribe from this group, send email to samskrita+unsubscribe@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.
Subscribe to:
Comments (Atom)
